Sunday 19 February 2017

आज का सुभाषित / Today's Subhashita.


कर्मणा  रहितं  ज्ञानं  पङ्गुना  सदृशं  भवेत्  |
न तेन प्राप्यते किन्चिन्न च किंचित्प्रसाध्यते || = महासुभषितसंग्रह(८९१२)

भावार्थ -   यदि कोई व्यक्ति ज्ञानवान हो कर भी तदनुसार कर्म (ज्ञान
का उपयोग) नहीं करता है तो उस की स्थिति एक पङ्गु  (चलने फिरने से
असमर्थ )व्यक्ति के समान होती है | वह  न तो उस ज्ञान से थोडा भी लाभ  
ले सकता है और न ही उस विषय में कोई उपलब्धि प्राप्त कर सकता है |

Karmanaa rahitam gyaanam pangunaa sadrusham bhavet .
Na tena praapyate ki nchinna cha kinchitprasaadhyate.

Karmanaa = taking action.    Rahitam = without.    Gyaanam =
knowledge.    Pangunaa =  a person with crippled legs.
Sadrusham = like a.    Bhavet = becomes.    Na = not.   Tena =
thus, for that reaon.       Praapyate = acquired,  obtained.
Kinchinna = kinchit + na.     Kinchit = a little.   Na = not.
Cha = an.    Kinchitprasaadhyate. = kinchit+prasaadhyate.
Prasaadhyate = accomplished.

i.e.     If a knowledgeable person does not use his knowledge
by  taking appropriate  action,  his position is like that of a
crippled person.  He can neither obtain even a little benefit
our of such knowledge, nor any accomplishment in the field
of his knowledge.




No comments:

Post a Comment